एक: काक: अस्ति । स: तृषित: अस्ति । स: अत्र पश्यति, तत्र पश्यति, सर्वत्र पश्यति, किन्तु कुत्रापि जलं नास्ति । काक: उड्डयनं कृत्वा अन्यत्र गच्छति । दुरे एकं घटं पश्यति । सन्तोषेण घटस्य समीपं गच्छति, किन्तु घटे किञ्चिदेव जलम् अस्ति । घटस्य समीपे शिलाखण्डा: सन्ति । काक: एकम् उपायं करोति। एकं एकं कृत्वा शिलाखण्डान् स्वीकृत्य घटे क्षिपति । जलं उपरि उपरि आगच्छति । अन्ते काक: जलं पिबति, सन्तुष्टेन गृहं गच्छति ।
Cricketer 🏏
ReplyDelete👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻👍🏻
DeleteThank you so much sir 😀😀😊😊
DeleteCricketer 🏏
ReplyDeleteUniversity ka manager hun
ReplyDeleteMain university mein padhti hoon mera kal paper hai aur birthday bhi hai. Wish me luck.
ReplyDeleteFail on ecam and bad luck birthday
ReplyDeleteMujhe bhi nahi pata hai
ReplyDelete