Saturday, October 3, 2020

चतुरा धेनु:




एका धेनु: अस्ति । सा तृषिता अस्ति । सा गृहात् बहि: तिष्ठति, आपणात् बहि: तिष्ठति, किन्तु कोऽपि मानव: जलं न ददाति । धेनु: मार्गे पश्यति । मानवा: एकस्मात् जलयन्त्रात् जलं प्राप्तवन्त: सन्ति । यदा यदा ते जलयन्त्रस्य दण्डम् उपरि-अध: कुर्वन्ति, तदा तदा जलयन्त्रात् जलं पतति । यदा मानवा: तत: गच्छन्ति, धेनु: जलयन्त्रस्य समीपं गत्वा तस्या: मुखेन दण्डम् उपरि-अध: करोति । जलं पतति ! धेनु: आनन्देन पिबति । एतादृषं बहुवारं जलयन्त्रात् जलं प्राप्य पिबति । अन्ते सन्तुष्टेण गृहं गच्छति । 

चतुर: काक:

 


एक: काक: अस्ति । स: तृषित: अस्ति । स: अत्र पश्यति, तत्र पश्यति, सर्वत्र पश्यति, किन्तु कुत्रापि जलं नास्ति । काक: उड्डयनं कृत्वा अन्यत्र गच्छति । दुरे एकं घटं पश्यति । सन्तोषेण घटस्य समीपं गच्छति, किन्तु घटे किञ्चिदेव जलम् अस्ति । घटस्य समीपे शिलाखण्डा: सन्ति । काक: एकम् उपायं करोति। एकं एकं कृत्वा शिलाखण्डान् स्वीकृत्य घटे क्षिपति । जलं उपरि उपरि आगच्छति । अन्ते काक: जलं पिबति, सन्तुष्टेन गृहं गच्छति ।