Friday, February 25, 2022

Ribbon Pakoda (पट्टिका-पक्ववटक:)

 सर्वेभ्यो नम:

संस्कृते Ribbon Pakoda कथम् वक्तव्यम् इति बहु सम्शोधनम् कृत्वा, ज्ञानिन: पृष्ट्वा, पदकोशान् दृष्ट्वा, अस्माकं दृश्यमुद्रणे अहं पट्टिका-पक्ववटक: इति नाम चितवति । अन्यविकल्पा: अपि सन्ति यथा पट्ट्बन्ध-पक्ववटिका, पट्ट्बन्ध-पक्ववटक:, पट्टिका-पक्ववटिका इत्यादय: । अन्ये अपि स्यु: । भवन्त: किं चिन्तयन्ति इति अध: भवतां अभिप्रायान् सूचयन्तु ।
दृश्यमुद्रणस्य कटक: अध: अस्ति:
विकल्पा: अध: सन्ति
a) पट्टिका-पक्ववटक:
b) पट्टिका-पक्ववटिका
c) पट्ट्बन्ध-पक्ववटक:
d) पट्ट्बन्ध-पक्ववटिका